B 273-10 Śivarātrivratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 273/10
Title: Śivarātrivratakathā
Dimensions: 22.2 x 9 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1509
Remarks: =A 342/24?


Reel No. B 273-10 Inventory No. 66596

Title Śivarātrivratakathā

Remarks =A 342/24?

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, 5r–,2–8

Size 24.5 x 7.5 cm

Folios 8

Lines per Folio 10

Foliation figures in the middle right margins of verso

Scribe Jitarāma

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

oṃ īśānāya namaḥ ||

etāni gandhapuṣpadhūpadīpanaivedyatāmbūlaṃ oṃ hrāṃ īśānāya namaḥ ||

iti saṃpūjayet || || tataḥ pūrvve tatpuruṣavaktre [[pūrvavadāvāhana ||

namastubhyaṃ virūpākṣa namaste ditijāntakaḥ |

tatpuruṣa namastes tu arghoyṃ pratigṛhyatām ||

iti paṭhitvā oṃ hrāṃ tatpuruṣāya namaḥ || (fol. 2r1–3)

End

śivadevaprasādena bhavet tasya na saṃśayaḥ |

nāpamṛtyubhayaṃ tasya yuktakāle śivālaye ||

vyādhayo nopacīyante nopasarggabhayaṃ bhavet |

atirikteṇa (!) doṣeṇa lipyate na kadācana ||

yaḥ karoti mahādevi śivarātrīmahāvratam |

vimuktaḥ sarvvapebhyaḥ śivalokaṃ sa gacchati || || (fol. 8v1–4)

Colophon

iti śrīśivarātrīvratakathā samāptā || || śrībhavānīśaṃkarābnhyāṃ namah || || 

vaiśvānarābdi śikhare gate nepāla hāya |

phālguṇasya site pakṣe daśamyām ādrayā (!) saha ||

saubhāgye suraje vāre sampūrṇaṃ kṛta taddine |

śrīrāghavatanūjasya madhyamasyānujātmajaḥ |

nāmāsau jītarāmāsau likhitaṃ ten atatkathāṃ || (!) śrīsadāśiva prīṇātu || ❁ ||

(fol. 8v5–8)

Microfilm Details

Reel No. B 273/10b

Date of Filming 07-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 12-01-2004

Bibliography