B 273-10 Śivarātrivratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 273/10
Title: Śivarātrivratakathā
Dimensions: 22.2 x 9 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1509
Remarks: =A 342/24?
Reel No. B 273-10 Inventory No. 66596
Title Śivarātrivratakathā
Remarks =A 342/24?
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, 5r–,2–8
Size 24.5 x 7.5 cm
Folios 8
Lines per Folio 10
Foliation figures in the middle right margins of verso
Scribe Jitarāma
Place of Deposit NAK
Accession No. 1/1509
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
oṃ īśānāya namaḥ ||
etāni gandhapuṣpadhūpadīpanaivedyatāmbūlaṃ oṃ hrāṃ īśānāya namaḥ ||
iti saṃpūjayet || || tataḥ pūrvve tatpuruṣavaktre [[pūrvavadāvāhana ||
namastubhyaṃ virūpākṣa namaste ditijāntakaḥ |
tatpuruṣa namastes tu arghoyṃ pratigṛhyatām ||
iti paṭhitvā oṃ hrāṃ tatpuruṣāya namaḥ || (fol. 2r1–3)
End
śivadevaprasādena bhavet tasya na saṃśayaḥ |
nāpamṛtyubhayaṃ tasya yuktakāle śivālaye ||
vyādhayo nopacīyante nopasarggabhayaṃ bhavet |
atirikteṇa (!) doṣeṇa lipyate na kadācana ||
yaḥ karoti mahādevi śivarātrīmahāvratam |
vimuktaḥ sarvvapebhyaḥ śivalokaṃ sa gacchati || || (fol. 8v1–4)
Colophon
iti śrīśivarātrīvratakathā samāptā || || śrībhavānīśaṃkarābnhyāṃ namah || ||
vaiśvānarābdi śikhare gate nepāla hāya |
phālguṇasya site pakṣe daśamyām ādrayā (!) saha ||
saubhāgye suraje vāre sampūrṇaṃ kṛta taddine |
śrīrāghavatanūjasya madhyamasyānujātmajaḥ |
nāmāsau jītarāmāsau likhitaṃ ten atatkathāṃ || (!) śrīsadāśiva prīṇātu || ❁ ||
(fol. 8v5–8)
Microfilm Details
Reel No. B 273/10b
Date of Filming 07-05-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 12-01-2004
Bibliography